Original

यातानि परराष्ट्राणि नृपा भुक्ताश्च दासवत् ।प्रियेभ्यः प्रकृतं साधु को नु स्वन्ततरो मया ॥ २० ॥

Segmented

यातानि पर-राष्ट्राणि नृपा भुक्ताः च दास-वत् प्रियेभ्यः प्रकृतम् साधु को नु स्वन्ततरो मया

Analysis

Word Lemma Parse
यातानि या pos=va,g=n,c=1,n=p,f=part
पर पर pos=n,comp=y
राष्ट्राणि राष्ट्र pos=n,g=n,c=1,n=p
नृपा नृप pos=n,g=m,c=1,n=p
भुक्ताः भुज् pos=va,g=m,c=1,n=p,f=part
pos=i
दास दास pos=n,comp=y
वत् वत् pos=i
प्रियेभ्यः प्रिय pos=a,g=m,c=4,n=p
प्रकृतम् प्रकृ pos=va,g=n,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=1,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
स्वन्ततरो स्वन्ततर pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s