Original

अत्यर्थं कोपनो राजा जातवैरश्च पाण्डुषु ।व्यसनं परमं प्राप्तः किमाह परमाहवे ॥ २ ॥

Segmented

अत्यर्थम् कोपनो राजा जात-वैरः च पाण्डुषु व्यसनम् परमम् प्राप्तः किम् आह परम-आहवे

Analysis

Word Lemma Parse
अत्यर्थम् अत्यर्थम् pos=i
कोपनो कोपन pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
pos=i
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s