Original

इष्टं भृत्या भृताः सम्यग्भूः प्रशास्ता ससागरा ।मूर्ध्नि स्थितममित्राणां जीवतामेव संजय ॥ १८ ॥

Segmented

इष्टम् भृत्या भृताः सम्यग् भूः प्रशास्ता स सागरा मूर्ध्नि स्थितम् अमित्राणाम् जीवताम् एव संजय

Analysis

Word Lemma Parse
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
भृत्या भृत्य pos=n,g=m,c=1,n=p
भृताः भृ pos=va,g=m,c=1,n=p,f=part
सम्यग् सम्यक् pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
प्रशास्ता प्रशास् pos=va,g=f,c=1,n=s,f=part
pos=i
सागरा सागर pos=n,g=f,c=1,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
संजय संजय pos=n,g=m,c=8,n=s