Original

अभिज्ञौ क्षत्रधर्मस्य मम माता पिता च मे ।तौ हि संजय दुःखार्तौ विज्ञाप्यौ वचनान्मम ॥ १७ ॥

Segmented

अभिज्ञौ क्षत्र-धर्मस्य मम माता पिता च मे तौ हि संजय दुःख-आर्तौ विज्ञाप्यौ वचनात् मे

Analysis

Word Lemma Parse
अभिज्ञौ अभिज्ञ pos=a,g=m,c=1,n=d
क्षत्र क्षत्र pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तौ तद् pos=n,g=m,c=1,n=d
हि हि pos=i
संजय संजय pos=n,g=m,c=8,n=s
दुःख दुःख pos=n,comp=y
आर्तौ आर्त pos=a,g=m,c=1,n=d
विज्ञाप्यौ विज्ञापय् pos=va,g=m,c=1,n=d,f=krtya
वचनात् वचन pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s