Original

किं नु चित्रमतस्त्वद्य भग्नसक्थस्य यन्मम ।क्रुद्धेन भीमसेनेन पादेन मृदितं शिरः ॥ १५ ॥

Segmented

किम् नु चित्रम् अतस् तु अद्य भग्न-सक्थस्य यत् मे क्रुद्धेन भीमसेनेन पादेन मृदितम् शिरः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
अतस् अतस् pos=i
तु तु pos=i
अद्य अद्य pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थस्य सक्थ pos=n,g=m,c=6,n=s
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
मृदितम् मृद् pos=va,g=n,c=1,n=s,f=part
शिरः शिरस् pos=n,g=n,c=1,n=s