Original

अधर्मेण जयं लब्ध्वा को नु हृष्येत पण्डितः ।यथा संहृष्यते पापः पाण्डुपुत्रो वृकोदरः ॥ १४ ॥

Segmented

अधर्मेण जयम् लब्ध्वा को नु हृष्येत पण्डितः यथा संहृष्यते पापः पाण्डु-पुत्रः वृकोदरः

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
जयम् जय pos=n,g=m,c=2,n=s
लब्ध्वा लभ् pos=vi
को pos=n,g=m,c=1,n=s
नु नु pos=i
हृष्येत हृष् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s
यथा यथा pos=i
संहृष्यते संहृष् pos=v,p=3,n=s,l=lat
पापः पाप pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s