Original

का प्रीतिः सत्त्वयुक्तस्य कृत्वोपधिकृतं जयम् ।को वा समयभेत्तारं बुधः संमन्तुमर्हति ॥ १३ ॥

Segmented

का प्रीतिः सत्त्व-युक्तस्य कृत्वा उपधि-कृतम् जयम् को वा समय-भेत्तृ बुधः संमन्तुम् अर्हति

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
युक्तस्य युज् pos=va,g=m,c=6,n=s,f=part
कृत्वा कृ pos=vi
उपधि उपधि pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
जयम् जय pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
समय समय pos=n,comp=y
भेत्तृ भेत्तृ pos=a,g=m,c=2,n=s
बुधः बुध pos=a,g=m,c=1,n=s
संमन्तुम् सम्मन् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat