Original

इदं चाकीर्तिजं कर्म नृशंसैः पाण्डवैः कृतम् ।येन ते सत्सु निर्वेदं गमिष्यन्तीति मे मतिः ॥ १२ ॥

Segmented

इदम् च अ कीर्ति-जम् कर्म नृशंसैः पाण्डवैः कृतम् येन ते सत्सु निर्वेदम् गमिष्यन्ति इति मे मतिः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
pos=i
कीर्ति कीर्ति pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
नृशंसैः नृशंस pos=a,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
सत्सु सत् pos=a,g=m,c=7,n=p
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s