Original

बहूनि सुनृशंसानि कृतानि खलु पाण्डवैः ।भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति ॥ ११ ॥

Segmented

बहूनि सु नृशंसानि कृतानि खलु पाण्डवैः भूरिश्रवसि कर्णे च भीष्मे द्रोणे च श्रीमति

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
सु सु pos=i
नृशंसानि नृशंस pos=a,g=n,c=1,n=p
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
खलु खलु pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
भूरिश्रवसि भूरिश्रवस् pos=n,g=m,c=7,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
pos=i
भीष्मे भीष्म pos=n,g=m,c=7,n=s
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
श्रीमति श्रीमत् pos=a,g=m,c=7,n=s