Original

धृतराष्ट्र उवाच ।अधिष्ठितः पदा मूर्ध्नि भग्नसक्थो महीं गतः ।शौटीरमानी पुत्रो मे कान्यभाषत संजय ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अधिष्ठितः पदा मूर्ध्नि भग्न-सक्थः महीम् गतः शौटीर-मानी पुत्रो मे कानि अभाषत संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अधिष्ठितः अधिष्ठा pos=va,g=m,c=1,n=s,f=part
पदा पद् pos=n,g=m,c=3,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थः सक्थ pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
शौटीर शौटीर pos=a,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
कानि pos=n,g=n,c=2,n=p
अभाषत भाष् pos=v,p=3,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s