Original

आगम्य शिबिरं रात्रौ सोऽभ्यगच्छत पाण्डवान् ।तच्च तेभ्यः समाख्याय सहितस्तैः समाविशत् ॥ ७३ ॥

Segmented

आगम्य शिबिरम् रात्रौ सो ऽभ्यगच्छत पाण्डवान् तत् च तेभ्यः समाख्याय सहितः तैः समाविशत्

Analysis

Word Lemma Parse
आगम्य आगम् pos=vi
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यगच्छत अभिगम् pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तत् तद् pos=n,g=n,c=2,n=s
pos=i
तेभ्यः तद् pos=n,g=m,c=4,n=p
समाख्याय समाख्या pos=vi
सहितः सहित pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
समाविशत् समाविश् pos=v,p=3,n=s,l=lan