Original

शीघ्रं गच्छ महाबाहो पाण्डवान्परिपालय ।भूयस्त्वया समेष्यामि क्षिप्रमेव जनार्दन ।प्रायात्ततस्तु त्वरितो दारुकेण सहाच्युतः ॥ ७० ॥

Segmented

शीघ्रम् गच्छ महा-बाहो पाण्डवान् परिपालय भूयस् त्वया समेष्यामि क्षिप्रम् एव जनार्दन प्रायात् ततस् तु त्वरितो दारुकेण सह अच्युतः

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
परिपालय परिपालय् pos=v,p=2,n=s,l=lot
भूयस् भूयस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
समेष्यामि समि pos=v,p=1,n=s,l=lrt
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
तु तु pos=i
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
दारुकेण दारुक pos=n,g=m,c=3,n=s
सह सह pos=i
अच्युतः अच्युत pos=n,g=m,c=1,n=s