Original

वैशंपायन उवाच ।त्वद्युक्तोऽयमनुप्रश्नो यन्मां पृच्छसि पार्थिव ।तत्तेऽहं संप्रवक्ष्यामि यथावद्भरतर्षभ ॥ ७ ॥

Segmented

वैशंपायन उवाच त्वद्-युक्तः ऽयम् अनुप्रश्नो यत् माम् पृच्छसि पार्थिव तत् ते ऽहम् सम्प्रवक्ष्यामि यथावद् भरत-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वद् त्वद् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अनुप्रश्नो अनुप्रश्न pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
यथावद् यथावत् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s