Original

एतच्छ्रुत्वा तु वचनं गान्धार्या सहितोऽब्रवीत् ।धृतराष्ट्रो महाबाहुः केशवं केशिसूदनम् ॥ ६९ ॥

Segmented

एतत् श्रुत्वा तु वचनम् गान्धार्या सहितो ऽब्रवीत् धृतराष्ट्रो महा-बाहुः केशवम् केशिसूदनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
गान्धार्या गान्धारी pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
केशिसूदनम् केशिसूदन pos=n,g=m,c=2,n=s