Original

आपृच्छे त्वां कुरुश्रेष्ठ मा च शोके मनः कृथाः ।द्रौणेः पापोऽस्त्यभिप्रायस्तेनास्मि सहसोत्थितः ।पाण्डवानां वधे रात्रौ बुद्धिस्तेन प्रदर्शिता ॥ ६८ ॥

Segmented

आपृच्छे त्वाम् कुरु-श्रेष्ठ मा च शोके मनः कृथाः द्रौणेः पापो अस्ति अभिप्रायः तेन अस्मि सहसा उत्थितः पाण्डवानाम् वधे रात्रौ बुद्धिः तेन प्रदर्शिता

Analysis

Word Lemma Parse
आपृच्छे आप्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मा मा pos=i
pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
पापो पाप pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अभिप्रायः अभिप्राय pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सहसा सहस् pos=n,g=n,c=3,n=s
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
वधे वध pos=n,g=m,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रदर्शिता प्रदर्शय् pos=va,g=f,c=1,n=s,f=part