Original

ततस्त्वरित उत्थाय पादौ मूर्ध्ना प्रणम्य च ।द्वैपायनस्य राजेन्द्र ततः कौरवमब्रवीत् ॥ ६७ ॥

Segmented

ततस् त्वरितः उत्थाय पादौ मूर्ध्ना प्रणम्य च द्वैपायनस्य राज-इन्द्र ततः कौरवम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
उत्थाय उत्था pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रणम्य प्रणम् pos=vi
pos=i
द्वैपायनस्य द्वैपायन pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ततः ततस् pos=i
कौरवम् कौरव pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan