Original

समाश्वास्य च गान्धारीं धृतराष्ट्रं च माधवः ।द्रौणेः संकल्पितं भावमन्वबुध्यत केशवः ॥ ६६ ॥

Segmented

समाश्वास्य च गान्धारीम् धृतराष्ट्रम् च माधवः द्रौणेः संकल्पितम् भावम् अन्वबुध्यत केशवः

Analysis

Word Lemma Parse
समाश्वास्य समाश्वासय् pos=vi
pos=i
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
माधवः माधव pos=n,g=m,c=1,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
संकल्पितम् संकल्पय् pos=va,g=m,c=2,n=s,f=part
भावम् भाव pos=n,g=m,c=2,n=s
अन्वबुध्यत अनुबुध् pos=v,p=3,n=s,l=lan
केशवः केशव pos=n,g=m,c=1,n=s