Original

एतावदुक्त्वा वचनं मुखं प्रच्छाद्य वाससा ।पुत्रशोकाभिसंतप्ता गान्धारी प्ररुरोद ह ॥ ६४ ॥

Segmented

एतावद् उक्त्वा वचनम् मुखम् प्रच्छाद्य वाससा पुत्र-शोक-अभिसंतप्ता गान्धारी प्ररुरोद ह

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
मुखम् मुख pos=n,g=n,c=2,n=s
प्रच्छाद्य प्रच्छादय् pos=vi
वाससा वासस् pos=n,g=n,c=3,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्ता अभिसंतप् pos=va,g=f,c=1,n=s,f=part
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i