Original

राज्ञस्त्वन्धस्य वृद्धस्य हतपुत्रस्य केशव ।त्वं गतिः सह तैर्वीरैः पाण्डवैर्द्विपदां वर ॥ ६३ ॥

Segmented

राज्ञः तु अन्धस्य वृद्धस्य हत-पुत्रस्य केशव त्वम् गतिः सह तैः वीरैः पाण्डवैः द्विपदाम् वर

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
अन्धस्य अन्ध pos=a,g=m,c=6,n=s
वृद्धस्य वृद्ध pos=a,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
केशव केशव pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s