Original

आधिभिर्दह्यमानाया मतिः संचलिता मम ।सा मे व्यवस्थिता श्रुत्वा तव वाक्यं जनार्दन ॥ ६२ ॥

Segmented

आधिभिः दह्यमानाया मतिः संचलिता मम सा मे व्यवस्थिता श्रुत्वा तव वाक्यम् जनार्दन

Analysis

Word Lemma Parse
आधिभिः आधि pos=n,g=m,c=3,n=p
दह्यमानाया दह् pos=va,g=f,c=6,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
संचलिता संचल् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
व्यवस्थिता व्यवस्था pos=va,g=f,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s