Original

वासुदेववचः श्रुत्वा गान्धारी वाक्यमब्रवीत् ।एवमेतन्महाबाहो यथा वदसि केशव ॥ ६१ ॥

Segmented

वासुदेव-वचः श्रुत्वा गान्धारी वाक्यम् अब्रवीत् एवम् एतत् महा-बाहो यथा वदसि केशव

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
केशव केशव pos=n,g=m,c=8,n=s