Original

तत्त्वतो वै समाचक्ष्व सर्वमध्वर्युसत्तम ।यच्चात्र कारणं ब्रह्मन्कार्यस्यास्य विनिश्चये ॥ ६ ॥

Segmented

तत्त्वतो वै समाचक्ष्व सर्वम् अध्वर्यु-सत्तम यत् च अत्र कारणम् ब्रह्मन् कार्यस्य अस्य विनिश्चये

Analysis

Word Lemma Parse
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
वै वै pos=i
समाचक्ष्व समाचक्ष् pos=v,p=2,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
अध्वर्यु अध्वर्यु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कार्यस्य कार्य pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विनिश्चये विनिश्चय pos=n,g=m,c=7,n=s