Original

तदिदं समनुप्राप्तं तव वाक्यं नृपात्मजे ।एवं विदित्वा कल्याणि मा स्म शोके मनः कृथाः ।पाण्डवानां विनाशाय मा ते बुद्धिः कदाचन ॥ ५९ ॥

Segmented

तद् इदम् समनुप्राप्तम् तव वाक्यम् नृप-आत्मजे एवम् विदित्वा कल्याणि मा स्म शोके मनः कृथाः पाण्डवानाम् विनाशाय मा ते बुद्धिः कदाचन

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
समनुप्राप्तम् समनुप्राप् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
नृप नृप pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
एवम् एवम् pos=i
विदित्वा विद् pos=vi
कल्याणि कल्याण pos=a,g=f,c=8,n=s
मा मा pos=i
स्म स्म pos=i
शोके शोक pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कदाचन कदाचन pos=i