Original

दुर्योधनस्त्वया चोक्तो जयार्थी परुषं वचः ।शृणु मूढ वचो मह्यं यतो धर्मस्ततो जयः ॥ ५८ ॥

Segmented

दुर्योधनः त्वया च उक्तवान् जय-अर्थी परुषम् वचः शृणु मूढ वचो मह्यम् यतो धर्मः ततस् जयः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जय जय pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
वचो वचस् pos=n,g=n,c=2,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
यतो यतस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s