Original

जानामि च यथा राज्ञि सभायां मम संनिधौ ।धर्मार्थसहितं वाक्यमुभयोः पक्षयोर्हितम् ।उक्तवत्यसि कल्याणि न च ते तनयैः श्रुतम् ॥ ५७ ॥

Segmented

जानामि च यथा राज्ञि सभायाम् मम संनिधौ धर्म-अर्थ-सहितम् वाक्यम् उभयोः पक्षयोः हितम् उक्ता असि कल्याणि न च ते तनयैः श्रुतम्

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
pos=i
यथा यथा pos=i
राज्ञि राज्ञी pos=n,g=f,c=8,n=s
सभायाम् सभा pos=n,g=f,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
संनिधौ संनिधि pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
पक्षयोः पक्ष pos=n,g=m,c=6,n=d
हितम् हित pos=a,g=n,c=2,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
कल्याणि कल्याण pos=a,g=f,c=8,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तनयैः तनय pos=n,g=m,c=3,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part