Original

सौबलेयि निबोध त्वं यत्त्वां वक्ष्यामि सुव्रते ।त्वत्समा नास्ति लोकेऽस्मिन्नद्य सीमन्तिनी शुभे ॥ ५६ ॥

Segmented

सौबलेयि निबोध त्वम् यत् त्वाम् वक्ष्यामि सुव्रते त्वद्-समा न अस्ति लोके ऽस्मिन्न् अद्य सीमन्तिनी शुभे

Analysis

Word Lemma Parse
सौबलेयि सौबलेयी pos=n,g=f,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
सुव्रते सुव्रत pos=a,g=f,c=8,n=s
त्वद् त्वद् pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अद्य अद्य pos=i
सीमन्तिनी सीमन्तिनी pos=n,g=f,c=1,n=s
शुभे शुभ pos=a,g=f,c=8,n=s