Original

ह्रिया च परयाविष्टो भवन्तं नाधिगच्छति ।पुत्रशोकाभिसंतप्तं बुद्धिव्याकुलितेन्द्रियम् ॥ ५४ ॥

Segmented

ह्रिया च परया आविष्टः भवन्तम् न अधिगच्छति पुत्र-शोक-अभिसंतप्तम् बुद्धि-व्याकुलित-इन्द्रियम्

Analysis

Word Lemma Parse
ह्रिया ह्री pos=n,g=f,c=3,n=s
pos=i
परया पर pos=n,g=f,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
अभिसंतप्तम् अभिसंतप् pos=va,g=m,c=2,n=s,f=part
बुद्धि बुद्धि pos=n,comp=y
व्याकुलित व्याकुलित pos=a,comp=y
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s