Original

त्वां चैव नरशार्दूल गान्धारीं च यशस्विनीम् ।स शोचन्भरतश्रेष्ठ न शान्तिमधिगच्छति ॥ ५३ ॥

Segmented

त्वाम् च एव नर-शार्दूल गान्धारीम् च यशस्विनीम् स शोचन् भरत-श्रेष्ठ न शान्तिम् अधिगच्छति

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat