Original

एतच्च कदनं कृत्वा शत्रूणामपकारिणाम् ।दह्यते स्म दिवारात्रं न च शर्माधिगच्छति ॥ ५२ ॥

Segmented

एतत् च कदनम् कृत्वा शत्रूणाम् अपकारिणाम् दह्यते स्म दिवारात्रम् न च शर्म अधिगच्छति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
कदनम् कदन pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
अपकारिणाम् अपकारिन् pos=a,g=m,c=6,n=p
दह्यते दह् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
pos=i
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat