Original

जानासि च महाबाहो धर्मराजस्य या त्वयि ।भक्तिर्भरतशार्दूल स्नेहश्चापि स्वभावतः ॥ ५१ ॥

Segmented

जानासि च महा-बाहो धर्मराजस्य या त्वयि भक्तिः भरत-शार्दूल स्नेहः च अपि स्वभावतः

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
भक्तिः भक्ति pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
स्नेहः स्नेह pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s