Original

एतत्सर्वमनुध्यात्वा आत्मनश्च व्यतिक्रमम् ।शिवेन पाण्डवान्ध्याहि नमस्ते भरतर्षभ ॥ ५० ॥

Segmented

एतत् सर्वम् अनुध्यात्वा आत्मनः च व्यतिक्रमम् शिवेन पाण्डवान् ध्याहि नमः ते भरत-ऋषभ

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनुध्यात्वा अनुध्या pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
व्यतिक्रमम् व्यतिक्रम pos=n,g=m,c=2,n=s
शिवेन शिव pos=n,g=n,c=3,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
ध्याहि ध्या pos=v,p=2,n=s,l=lot
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s