Original

न चैतत्कारणं ब्रह्मन्नल्पं वै प्रतिभाति मे ।यत्रागमदमेयात्मा स्वयमेव जनार्दनः ॥ ५ ॥

Segmented

न च एतत् कारणम् ब्रह्मन्न् अल्पम् वै प्रतिभाति मे यत्र अगमत् अमेय-आत्मा स्वयम् एव जनार्दनः

Analysis

Word Lemma Parse
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
वै वै pos=i
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
यत्र यत्र pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s