Original

कुलं वंशश्च पिण्डश्च यच्च पुत्रकृतं फलम् ।गान्धार्यास्तव चैवाद्य पाण्डवेषु प्रतिष्ठितम् ॥ ४९ ॥

Segmented

कुलम् वंशः च पिण्डः च यत् च पुत्र-कृतम् फलम् गान्धार्याः ते च एव अद्य पाण्डवेषु प्रतिष्ठितम्

Analysis

Word Lemma Parse
कुलम् कुल pos=n,g=n,c=1,n=s
वंशः वंश pos=n,g=m,c=1,n=s
pos=i
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अद्य अद्य pos=i
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part