Original

एतत्सर्वं तु विज्ञाय आत्मदोषकृतं फलम् ।असूयां पाण्डुपुत्रेषु न भवान्कर्तुमर्हति ॥ ४८ ॥

Segmented

एतत् सर्वम् तु विज्ञाय आत्म-दोष-कृतम् फलम् असूयाम् पाण्डु-पुत्रेषु न भवान् कर्तुम् अर्हति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तु तु pos=i
विज्ञाय विज्ञा pos=vi
आत्म आत्मन् pos=n,comp=y
दोष दोष pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
फलम् फल pos=n,g=n,c=2,n=s
असूयाम् असूया pos=n,g=f,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat