Original

भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च ।द्रोणेन च सपुत्रेण विदुरेण च धीमता ।याचितस्त्वं शमं नित्यं न च तत्कृतवानसि ॥ ४४ ॥

Segmented

भीष्मेण सोमदत्तेन बाह्लिकेन कृपेण च द्रोणेन च स पुत्रेण विदुरेण च धीमता याचितः त्वम् शमम् नित्यम् न च तत् कृतवान् असि

Analysis

Word Lemma Parse
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सोमदत्तेन सोमदत्त pos=n,g=m,c=3,n=s
बाह्लिकेन बाह्लिक pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
याचितः याच् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
शमम् शम pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat