Original

त्वया कालोपसृष्टेन लोभतो नापवर्जिताः ।तवापराधान्नृपते सर्वं क्षत्रं क्षयं गतम् ॥ ४३ ॥

Segmented

त्वया काल-उपसृष्टेन लोभतो न अपवर्जिताः ते अपराधतः नृपते सर्वम् क्षत्रम् क्षयम् गतम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
काल काल pos=n,comp=y
उपसृष्टेन उपसृज् pos=va,g=m,c=3,n=s,f=part
लोभतो लोभ pos=n,g=m,c=5,n=s
pos=i
अपवर्जिताः अपवर्जय् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अपराधतः अपराध pos=n,g=m,c=5,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part