Original

मया च स्वयमागम्य युद्धकाल उपस्थिते ।सर्वलोकस्य सांनिध्ये ग्रामांस्त्वं पञ्च याचितः ॥ ४२ ॥

Segmented

मया च स्वयम् आगम्य युद्ध-काले उपस्थिते सर्व-लोकस्य सांनिध्ये ग्रामान् त्वम् पञ्च याचितः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
pos=i
स्वयम् स्वयम् pos=i
आगम्य आगम् pos=vi
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
सांनिध्ये सांनिध्य pos=n,g=n,c=7,n=s
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
याचितः याच् pos=va,g=m,c=1,n=s,f=part