Original

अज्ञातवासचर्या च नानावेशसमावृतैः ।अन्ये च बहवः क्लेशास्त्वशक्तैरिव नित्यदा ॥ ४१ ॥

Segmented

अज्ञात-वास-चर्या च नाना वेश-समावृतैः अन्ये च बहवः क्लेशाः तु अशक्तैः इव नित्यदा

Analysis

Word Lemma Parse
अज्ञात अज्ञात pos=a,comp=y
वास वास pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
pos=i
नाना नाना pos=i
वेश वेश pos=n,comp=y
समावृतैः समावृ pos=va,g=m,c=3,n=p,f=part
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
क्लेशाः क्लेश pos=n,g=m,c=1,n=p
तु तु pos=i
अशक्तैः अशक्त pos=a,g=m,c=3,n=p
इव इव pos=i
नित्यदा नित्यदा pos=i