Original

भ्रातृभिः समयं कृत्वा क्षान्तवान्धर्मवत्सलः ।द्यूतच्छलजितैः शक्तैर्वनवासोऽभ्युपागतः ॥ ४० ॥

Segmented

भ्रातृभिः समयम् कृत्वा क्षान्तवान् धर्म-वत्सलः द्यूत-छल-जितैः शक्तैः वन-वासः ऽभ्युपागतः

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
क्षान्तवान् क्षम् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s
द्यूत द्यूत pos=n,comp=y
छल छल pos=n,comp=y
जितैः जि pos=va,g=m,c=3,n=p,f=part
शक्तैः शक् pos=va,g=m,c=3,n=p,f=part
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
ऽभ्युपागतः अभ्युपागम् pos=va,g=m,c=1,n=s,f=part