Original

यदिदं पाण्डवैः सर्वैस्तव चित्तानुरोधिभिः ।कथं कुलक्षयो न स्यात्तथा क्षत्रस्य भारत ॥ ३९ ॥

Segmented

यद् इदम् पाण्डवैः सर्वैः ते चित्त-अनुरोधिन् कथम् कुल-क्षयः न स्यात् तथा क्षत्रस्य भारत

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
चित्त चित्त pos=n,comp=y
अनुरोधिन् अनुरोधिन् pos=a,g=m,c=3,n=p
कथम् कथम् pos=i
कुल कुल pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s