Original

न तेऽस्त्यविदितं किंचिद्भूतभव्यस्य भारत ।कालस्य च यथा वृत्तं तत्ते सुविदितं प्रभो ॥ ३८ ॥

Segmented

न ते अस्ति अविदितम् किंचिद् भूत-भव्यस्य भारत कालस्य च यथावृत्तम् तत् ते सु विदितम् प्रभो

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अविदितम् अविदित pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भूत भू pos=va,comp=y,f=part
भव्यस्य भू pos=va,g=m,c=6,n=s,f=krtya
भारत भारत pos=n,g=m,c=8,n=s
कालस्य काल pos=n,g=m,c=6,n=s
pos=i
यथावृत्तम् यथावृत्त pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सु सु pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s