Original

स मुहूर्तमिवोत्सृज्य बाष्पं शोकसमुद्भवम् ।प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि ।उवाच प्रश्रितं वाक्यं धृतराष्ट्रमरिंदमः ॥ ३७ ॥

Segmented

स मुहूर्तम् इव उत्सृज्य बाष्पम् शोक-समुद्भवम् प्रक्षाल्य वारिणा नेत्रे आचम्य च यथाविधि उवाच प्रश्रितम् वाक्यम् धृतराष्ट्रम् अरिंदमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
उत्सृज्य उत्सृज् pos=vi
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
शोक शोक pos=n,comp=y
समुद्भवम् समुद्भव pos=n,g=n,c=2,n=s
प्रक्षाल्य प्रक्षालय् pos=vi
वारिणा वारि pos=n,g=n,c=3,n=s
नेत्रे नेत्र pos=n,g=n,c=2,n=d
आचम्य आचम् pos=vi
pos=i
यथाविधि यथाविधि pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s