Original

ततस्तु यादवश्रेष्ठो धृतराष्ट्रमधोक्षजः ।पाणिमालम्ब्य राज्ञः स सस्वरं प्ररुरोद ह ॥ ३६ ॥

Segmented

ततस् तु यादव-श्रेष्ठः धृतराष्ट्रम् अधोक्षजः पाणिम् आलम्ब्य राज्ञः स स स्वरम् प्ररुरोद ह

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
यादव यादव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
अधोक्षजः अधोक्षज pos=n,g=m,c=1,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
आलम्ब्य आलम्ब् pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
प्ररुरोद प्ररुद् pos=v,p=3,n=s,l=lit
pos=i