Original

पादौ प्रपीड्य कृष्णस्य राज्ञश्चापि जनार्दनः ।अभ्यवादयदव्यग्रो गान्धारीं चापि केशवः ॥ ३५ ॥

Segmented

पादौ प्रपीड्य कृष्णस्य राज्ञः च अपि जनार्दनः अभ्यवादयद् अव्यग्रो गान्धारीम् च अपि केशवः

Analysis

Word Lemma Parse
पादौ पाद pos=n,g=m,c=2,n=d
प्रपीड्य प्रपीडय् pos=vi
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
अभ्यवादयद् अभिवादय् pos=v,p=3,n=s,l=lan
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
गान्धारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
केशवः केशव pos=n,g=m,c=1,n=s