Original

अभ्यगच्छददीनात्मा धृतराष्ट्रनिवेशनम् ।पूर्वं चाभिगतं तत्र सोऽपश्यदृषिसत्तमम् ॥ ३४ ॥

Segmented

अभ्यगच्छद् अदीन-आत्मा धृतराष्ट्र-निवेशनम् पूर्वम् च अभिगतम् तत्र सो ऽपश्यद् ऋषि-सत्तमम्

Analysis

Word Lemma Parse
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s
पूर्वम् पूर्वम् pos=i
pos=i
अभिगतम् अभिगम् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s