Original

प्रविश्य नगरं वीरो रथघोषेण नादयन् ।विदितो धृतराष्ट्रस्य सोऽवतीर्य रथोत्तमात् ॥ ३३ ॥

Segmented

प्रविश्य नगरम् वीरो रथ-घोषेण नादयन् विदितो धृतराष्ट्रस्य सो ऽवतीर्य रथ-उत्तमात्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
नादयन् नादय् pos=va,g=m,c=1,n=s,f=part
विदितो विद् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
रथ रथ pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s