Original

केशवस्य वचः श्रुत्वा त्वरमाणोऽथ दारुकः ।न्यवेदयद्रथं सज्जं केशवाय महात्मने ॥ ३० ॥

Segmented

केशवस्य वचः श्रुत्वा त्वरमाणो ऽथ दारुकः न्यवेदयद् रथम् सज्जम् केशवाय महात्मने

Analysis

Word Lemma Parse
केशवस्य केशव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
ऽथ अथ pos=i
दारुकः दारुक pos=n,g=m,c=1,n=s
न्यवेदयद् निवेदय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
सज्जम् सज्ज pos=a,g=m,c=2,n=s
केशवाय केशव pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s