Original

निहतेषु तु योधेषु हते दुर्योधने तथा ।पृथिव्यां पाण्डवेयस्य निःसपत्ने कृते युधि ॥ ३ ॥

Segmented

निहतेषु तु योधेषु हते दुर्योधने तथा पृथिव्याम् पाण्डवेयस्य निःसपत्ने कृते युधि

Analysis

Word Lemma Parse
निहतेषु निहन् pos=va,g=m,c=7,n=p,f=part
तु तु pos=i
योधेषु योध pos=n,g=m,c=7,n=p
हते हन् pos=va,g=m,c=7,n=s,f=part
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
तथा तथा pos=i
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
निःसपत्ने निःसपत्न pos=a,g=n,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s