Original

धर्मराजस्य वचनं श्रुत्वा यदुकुलोद्वहः ।आमन्त्र्य दारुकं प्राह रथः सज्जो विधीयताम् ॥ २९ ॥

Segmented

धर्मराजस्य वचनम् श्रुत्वा यदुकुलोद्वहः आमन्त्र्य दारुकम् प्राह रथः सज्जो विधीयताम्

Analysis

Word Lemma Parse
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
यदुकुलोद्वहः यदुकुलोद्वह pos=n,g=m,c=1,n=s
आमन्त्र्य आमन्त्रय् pos=vi
दारुकम् दारुक pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
रथः रथ pos=n,g=m,c=1,n=s
सज्जो सज्ज pos=a,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot