Original

सर्वथा ते महाबाहो गान्धार्याः क्रोधनाशनम् ।कर्तव्यं सात्वतश्रेष्ठ पाण्डवानां हितैषिणा ॥ २८ ॥

Segmented

सर्वथा ते महा-बाहो गान्धार्याः क्रोध-नाशनम् कर्तव्यम् सात्वत-श्रेष्ठ पाण्डवानाम् हित-एषिणा

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
गान्धार्याः गान्धारी pos=n,g=f,c=6,n=s
क्रोध क्रोध pos=n,comp=y
नाशनम् नाशन pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सात्वत सात्वत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s